Shabd Roop of Samadhi (Ikarant Pulling)


What is Shabd Roop of Samadhi? Know below (शब्द रूप) shabd roop of samadhi in sanskrit grammar. समाधि ke Ikarant Pulling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमासमाधिःसमाधीसमाधयः
द्वितीयासमाधिम्समाधीसमाधीन्
तृतीयासमाधिनासमाधिभ्याम्समाधिभिः
चर्तुथीसमाधयेसमाधिभ्याम्समाधिभ्यः
पन्चमीसमाधेःसमाधिभ्याम्समाधिभ्यः
षष्ठीसमाधेःसमाध्योःसमाधीनाम्
सप्तमीसमाधौसमाध्योःसमाधिषु
सम्बोधनहे समाधेहे समाधीहे समाधयः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Samay
(समय - अकारान्त पुंल्लिंग)
Samraj
(सम्राज्)
Sandhi
(सन्धि - इकारान्त पुंल्लिंग)
Sarathi
(सारथि - इकारान्त पुंल्लिंग)
Sarit
(सरित्)
Sena
(सेना - अकारान्त स्त्रीलिंग)
Senani
(सेनानी)
Setu
(सेतु - उकारान्त पुंल्लिंग)
Shadanan
(षडानन - अकारान्त पुंल्लिंग)
Shashak
(शशकः)
Shatru
(शत्रु - उकारान्त पुंल्लिंग)
Sher
(शेर)
Shobha
(शोभा - अकारान्त स्त्रीलिंग)
Shobhan
(शोभन - नपुंसकलिंग विशेषण शब्द)
Shobhan
(शोभन - पुंल्लिंग विशेषण शब्द)
Shobhan
(शोभन - स्त्रीलिंग विशेषण शब्द)
Singh
(सिंह)
Sita
(सीता - अकारान्त स्त्रीलिंग)
Stri
(स्त्री)
Sudhi
(सुधी)
जानें कुछ नयी रोचक चीजे भी :